In lieu of an abstract, here is a brief excerpt of the content:

Transliterated Sanskrit Texts Unless otherwise specified, all Sanskrit texts are from Ír¥ Lakƒm¥ Upåsanå, ed. Dixit. Lakƒm¥ P¶jå Text Svasti-våcana oμ svasti na indro v®ddhaßrava± svasti na p¨∑å vißvavedå± / svastinastårk∑aryo ari∑†anemi± svastino b®haspatirdadhåtu // oμ paya± p®thivyåm paya± o∑adh¥∑u payo divyantarik∑e payodhå± / payasvat¥± pradißa± santu mahyam // [ ] oμ agnirdevatå våto devatå s¨ryo devatå candramå devatå vasavo devatå rudro devatå’dityådevatå marutodevatå vißvedevå devatå b®haspatirdevatendro devatå varuˆo devatå // oμ dhyau ßåntirantarik∑am ßånti± p®thiv¥ ßåntiråpa± ßåntiro∑adhaya± ßånti± vanaspataya± ßåntirvißvedevå± ßåntirbrahma ßånti± sarvam ßånti± ßåntireva ßånti± såmå ßåntiredhi/ [ ] ßånti± ßånti± ßåntirbhavatu // Pavitr¥kara£a oμ apavitra± pavitrovå sarvåvasthåμgato’pivå ya± smaretpuˆ∂ar¥kåk∑am sa båhyåbhyantara± ßuci± Bh¶ta-ßuddhi oμ apasarpantu te bh¨tå ye bh¨tå bhuvi saμsthitå ye bh¨tå vighnakartåraste naßyantu ßivåjñayå 207 208 INVOKING LAKSHMI Sr¥ Ga£eßa Dhyåna Mantra oμ sumukhaßcaikadantaßca kapilo gajaka®naka± lambodaraßca vika†o vighnanåßo vinåyaka± dh¨mraketurgaˆådhyak∑o bhålacandro gajånana± dvådaßaitåni nåmåni ya± pa†hecch®ˆuyådapi vidhyårambhe vivåhe ca praveße nirgame tathå saμgråme saμka†e caiva vighnastasya na jåyate ßuklåmbaradharaμ devaμ ßaßivarˆaμ caturbhujam prasannavadanaμ dhyåyetsarvavighnopaßåntaye Saμkalpa-våkya Dhyåna namaste’stu mahåmaye ßr¥p¥†he surap¨jite ßa∫khacakragadåhaste mahålak∑mi namo’stute namaste garu∂årudhe kolåsura bhayaμkari sarvapåpa hare devi mahålak∑mi namo’stute padmåsanasthite devi parabrahmasvar¨piˆi parameßi jaganmåtarmahålak∑mi namo’stute ßvetåmbaradhare devi nånåla∫kårabh¨∑ite jagatsthite jaganmåtarmahålak∑mi namo’stute yå ßr¥± padmåsanasthåvipulaka†i ta†¥ padmapatråpatåk∑¥ gambh¥råvarttanåbhitanubharanamitå ßubhravastrottar¥yå yå lak∑m¥divyar¨pair maˆigaˆakhacitai± ståpitåμ hemakuμbhai± så nityam padmahastå mama vasatug®he sarvamå∫galya yuktå ‹våhana oμ sarvalokasya janan¥ padmahaståμ sulocanåm sarvadevamay¥m¥ßåμ dev¥måvåhayåmyaham tattakåñcanavarˆåbhåm muktåmaˆi viråjitam amalaμ kamalaμ divyamåsanaμ pratig®hyatåm sarvat¥rtha samudbhutaμ padyam gandhådibhiryutam mayådattaμ g®hånedaμ bhagavatibhaktavatsale a∑†agandha samåyuktaμ svarˆapåtra prap¨ritam arghyam g®hånamaddattam mahålak∑myai namo’stute 1 2 3 4 5 1 2 3 4 [3.15.202.214] Project MUSE (2024-04-18 11:00 GMT) 209 TRANSLITERATED SANSKRIT TEXTS sarvalokasya yå ßaktirbrahmavi∑ˆußivådibhi± stutå dadåmyåcamanaμ mahålak∑myai namoharam pañcåm®ta samåyuktaμ jåhnav¥ salilaμ ßubham g®håna vißva janani snånårthaμ bhakta vatsale divyåmbaram n¨tanaμ hi k∑aumaμtvati manoharam d¥yamånam matå devi g®hana jagadambike kåpilam dadhi kundedudhabalaμmadhusaμyutam sva®ˆapåtrasthitaμ devi madhuparka g®håˆa me ratna ka∫kaˆavaid¨rya muktåhårådikåni ca suprasanne gamaˆasådattåni sv¥kuru∑vame ßr¥khaˆ∂ågarukarp¨ram®ganåbhi samanvitam vilepanaμ g®håˆatvaμ namo’stute bhaktavatsale raktacandana sammißraμ pårijåtasamudbhavam mayådattag®hånåßu candanaμ gandhasaμyutam sind¨ram raktavarˆam ca sind¨ratilakam priye bhaktyådattammayå devi sind¨ram pratig®hyatåm kuμkumaμ kåmadam divyam kuμkumaμ kåmar¨piˆam akhaˆ∂akåma saubhågyaμ kuμkumaμ pratig®hyatåm tailåni ca sugandh¥nidravyåˆi vividhåni ca mayådattåni lepårthaμ g®håˆa parameßvari mandårapårijåtad¥npå†alaμ ketak¥μ tathå meruvåmogaraμ caiva g®håˆåßu namo’stute vi∑ˆvådi sarvadevånåμ priyåμ sarva sußobhanåm k∑¥rasågarasambh¨tåμ d¨rvå sv¥kuru sarvadå vanaspatirasodbh¨to gadhå∂hya± sumanohara± åghreya± sarvadevånåμ dh¨po’yaμ pratig®hyatåm karp¨ravarttisaμyuktaμ gh®tayuktaμ manoharam tamonåßakaraμ d¥pam g®håˆa parameßvari naivedyaμ g®hyatåmdevi bhak∑yabhojya samanvitam ∑a∂rasairanvitaμ divyam lak∑mi devi namo’stute ߥtalam nirmalaμ toyam karp¨reˆa suvåsitam åcamanyatåμ mama jalaμ pras¥da tvaμ maheßvari elålava∫ga karp¨ra någapatrådibhiryutam p¨g¥phalena saμyuktam tåmb¨laμ pratig®hayatåm phalena phalitaμ sarvam trailokyaμ sacaråcaram tasmåtphalapradånena p¨rˆå± santu manoratha± hiraˆyagarbha garbhasthaμ hemab¥jaμ vibhåvaso± anantapuˆya phaladam ata± ßånti prayaccha me caturdasarvalokånåμ timirasya nivåraˆam...

Share